बालमोदिनी
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.
शान्तिसङ्केतः कपोतः

कदाचित् द्वयोः देशयोः मध्ये युद्धः प्रचलति । शिरस्त्राणे सन्ति कपोतस्य सद्योजाताः शिशवः इति कारणतः राजा शिरस्त्राणम् अधृत्वा रणाङ्गणं प्रति गतवान् । एतत् दृष्ट्वा शत्रुराजः कारणं पृच्छति । प्रवृत्तं सर्वं विज्ञाय शत्रुराजः प्रतिवेशिराजस्य शान्तिप्रियताम् अभिनन्दन् अवदत् यत् 'युद्धकारणतः असङ्ख्यानां सैनिकानां मरणे प्रयासः कथम् औचित्यम् आवहेत्? विवेकिभिः अविचिन्त्य न व्यवहरणीयम् । आवां सम्भूय शान्तिं रक्षावः' इति । तस्मात् दिनात् कपोतः शान्तिसङ्केतत्वेन परिगण्यमानः अस्ति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a war was going on between two countries. Because there were newly hatched pigeon chicks in his helmet, the king went to the battlefield without wearing it. Seeing this, the enemy king asked for the reason. After learning everything, the enemy king admired the peaceful nature of his rival and said, ‘How can efforts resulting in the death of countless soldiers be justified by war? Wise men should not act without thought. Let us together maintain peace’. Since then, the pigeon has been considered a symbol of peace.
शासनस्य मुख्यं लक्ष्यम्

कश्चन युवराजः यौवराज्याभिशेकात् पूर्वं स्वस्य विद्यागुरुं अपृच्छत् - ‘राजा शक्तिसम्पन्नः कथं भवति इति?’। तदा अंशत्रयं वदति गुरुः -’प्रजाः आहाराभावं न अनुभवेयुः, शस्त्रास्त्राणां अभावाः देशे न उत्पद्येत, राज्ञि शासने च प्रजानां विश्वासः विनष्टः न भवेत् । त्रिषु अपि प्रजाहितम् एव शासनस्य मुख्यं लक्ष्यं भवति । राजत्वम् अधिकारसूचकं पदं न, अपि तु प्रजासेवकत्वसूचकं स्थानम्' इति । उत्तमस्य बोधनस्य प्राप्त्या सन्तुष्टः युवराजः आचार्यं भक्त्या प्रणम्य ततः निर्गतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Before his coronation, a young prince asked his Guru, ‘How does a king become powerful?’. The Guru replied with three points - ‘The people should not suffer from lack of food, there should not be a shortage of weapons in the country, and the people's trust in the king's governance should not be lost. In all three cases, the welfare of the people should be the primary goal of governance. Kingship is not a sign of power, but a position of service to the people’. Satisfied with the excellent teaching, the prince bowed to his Guru with devotion and left.
उत्कृष्टस्य क्षेपणम्

रमणमहर्षेः आश्रमस्य समीपे कश्चन अध्यापकः निवसति स्म यस्य गृहे प्रतिदिनं कलहमयं वातावरणं भवति स्म । एतस्मात् जुगुप्सितः सः आत्महत्यां कर्तुं निर्णीतवान् । किन्तु आत्महत्यानिर्णयः न सुकरः इति विचिन्त्य मार्गदर्शनं प्राप्तुं सः रमणमहर्षेः आश्रमं गत्वा सर्वं निवेदितवान् । तदा महर्षिः केनचित् निर्दर्शनेन दर्शयति यत् 'योग्यम् उपयोगम् अस्वीकृत्य कस्यचित् वस्तुनः क्षेपणं न उचितम् । तथापि उपयोगसमाप्तितः पूर्वम् एव उत्कृष्टस्य वस्तुनः क्षेपणे उद्युक्तः अस्ति भवान्' इति । ततः अध्यापकः आत्महत्याचिन्तनं परित्यज्य उत्तमजीवनस्य यापने मतिं कृतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Near the ashram of Ramana Maharshi, a teacher lived in a quarrelsome atmosphere at home every day. Because of this, he decided to commit suicide. However, considering that the decision to commit suicide was not easy, he went to Ramana Maharshi's ashram for guidance and explained everything to him. Ramana Maharshi showed that it is not right to discard something useful without proper use. He said, ‘You are ready to discard something valuable before its use is completed’. After hearing this, the teacher gave up the idea of suicide and decided to lead a good life.
हेतुस्त्वं सर्वदेशिक !

पूर्वं केनचित् राज्ञा वेषान्तरं धृत्वा देशाटनसमये कश्चन ग्रामपरिसरः प्राप्तः । कस्यचित् बालकस्य मुखात् विविधेषु सन्दर्भेषु आगतानि सामान्यानि वचनानि राज्ञि महान्तं परिणामम् अजनयत् । रात्रौ शयनसमये अपि सः तानि एव वचनानि पुनः पुनः वदन् आसीत् । तस्य देशस्य धूर्तः मन्त्री सर्वदेशिकः रात्रौ राजकोषात् धनं चोरयितुम् आगतः । तदा निद्रामग्नस्य राज्ञः मुखात् तान्येव वचनानि आगतानि - ‘अहो!महान् शब्दः', ‘’निश्शब्दत्वं निरन्तरं', ‘पलायनं विना शब्दः', ‘हेतुस्त्वं सर्वदेशिक' इति । समग्रं व्यवहारं राजा ज्ञातवान् इति चिन्तयन् मन्त्री राज्ञः पादौ गृहीत्वा क्षमाम् अयाचत । ग्रामीणबालकस्य सामान्यवचनम् अपि देशस्य प्रयोजनाय अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a king, disguised in different attire, was traveling and reached the outskirts of a village. A boy's ordinary words in various contexts had a great impact on the king. Even at night, while sleeping, the king kept repeating those words. That night, the cunning minister named Sarvadeshika came to steal money from the royal treasury. In his sleep, the king uttered the same words: ‘Ah! What a great sound’, ‘Silence is continuous’, ‘A sound without an escape’, ‘You are the cause, Sarvadeshika’. Thinking that the king was aware of the whole situation, the minister held the king's feet and begged for forgiveness. The ordinary words of a village boy turned out to be beneficial for the entire country.
निःस्पृहः गुम्फनदासः

दैवभक्त्या, निःस्पृहतया, परोपकारशीलतया च सर्वत्र ख्यातः आसीत् भगवद्भक्तः गुम्फनदासः । तं सत्कर्तुम् इच्छन् राजा मानसिंहः स्वयं तदीयं गृहं गतवान् । तत्र दर्पणरूपेण जलम्, आसनरूपेण तृणानि दृष्ट्वा राजा रजतासनं सुवर्णदर्पणं कारयित्वा दास्यामि इति वदति । तत् गुम्फनदासेन निराक्रियते । दैनन्दिनव्ययाय धनं, ग्रामाधिकारिपदं वा स्वीक्रियताम् इति राजनि उक्ते धनं काष्ठकीर्णकीटः इव बाधते, अपि च अहं भगवद्भक्तपदेन एव तृप्तः अस्मि इति वदति । अन्यत् किमपि न अवश्यकम् इति वदति । तस्य निःस्पृहतां दृष्ट्वा तं सादरं प्रणम्य ततः राजा निर्गच्छति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Gumphana Das was widely known for his devotion to God, selflessness, and helpful nature. Wanting to honor him, King Manasinha personally visited his home. There, he saw water used as a mirror and grass used as seating. The king offered to make a silver throne and a golden mirror for him, but Gumphana Das refused. When the king offered money for daily expenses or a village administrator position, Gumphana Das replied that money was like a troublesome insect and that he was content with being a devotee of God. He did not need anything else. Seeing his selflessness, the king respectfully bowed to him and left.
चिन्तनस्य विषयः तु ......

कदाचित् अश्वम् आरुह्य गच्छन्तौ गुरुशिष्यौ रात्रिवेलायां कस्मिंश्चित् जीर्णगृहे वासं कृतवन्तौ । अश्वः वृक्षे बद्धः अस्ति । तं रक्षतु । अहं निद्रां करोमि । निद्रानिवारणाय किमपि चिन्तयन् भवतु' इति गुरुः अवदत् । तथैव शिष्यः अकरोत् । मध्ये मध्ये गुरुः उत्थाय पृच्छति किं चिन्तयन् अस्ति, तदा शिष्यः अवदत् - नक्षत्राणि स्वयमेव उत्पन्नानि उत केनचित् स्थापितानि इति, समुद्रजलं स्वयमेव लवणमयं जातम् उत कोऽपि समुद्रे लवणं योजितवान् इति च । उषःकाले गुरुणा पृष्टे तदा शिष्यः वदति - वृक्षे बद्धः अश्वः न दृश्यते । सः स्वयमेव बन्धनात् विमुक्तः जातः उत कोऽपि तम् उन्मोच्य नीतवान् इति । तस्य अविवेकं दृष्ट्वा हसनीयम् उत विषादः प्रकटनीयः इति अजानन् गुरुः मौनम् आश्रितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a Guru and his student were traveling on horseback and decided to stay in a hut for the night. The horse was tied to a tree. The Guru said, ‘Guard it. I will sleep. Think of something to stay awake’. The student did as told. During the night, the Guru woke up occasionally and asked what the student was thinking about. The student responded with thoughts like whether the stars appeared on their own or someone placed them, and whether the sea became salty on its own or someone added salt to it. At dawn, the Guru asked again, and the student said, ‘The horse tied to the tree is not visible. Did it free itself or did someone untie it and take it away?’ Seeing the student's lack of wisdom, the Guru was unsure whether to laugh or be sad, and remained silent.
आतपत्रपादत्राणयोः उद्भवः

ग्रीष्मकालः आसीत् । महर्षिः जमदग्निः सूर्यतापस्य तीक्ष्णतां न्यूनीकर्तुं पत्न्या रेणुकादेव्या धनुम् आनाय्य सूर्यम् उद्दिश्य एकैकशः बाणानां प्रक्षेपणं अकरोत् । किन्तु भास्करः तथैव ज्वलन् स्थितवान् । महर्षेः क्रोधः पराकाष्ठां गतः । एतदभ्यन्तरे सूर्यदेवः विप्रवेषधारी भूत्वा महर्षिम् उपेत्य एतस्मात् यत्नात् विरमयितुं वदति । यदा महर्षिः एतत् न अङ्गीकरोति तदा सूर्यदेवः स्वस्य दिव्यशक्त्या आतपत्रं, पादत्राणं च सृष्ट्वा तस्मै महर्षये अदात् । इत्थम् आदिमयोः आतपत्रपादत्राणयोः उद्भवः जातः । वैशाखमासे श्राद्धवेलायां च आतपत्रस्य पादत्राणस्य च दानम् इत्थम् आरब्धम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
It was summer. The sage Jamadagni, to reduce the intensity of the sun's heat, brought a bow with the help of his wife Renuka and started shooting arrows towards the sun. However, the sun continued to blaze. The sage's anger reached its peak. In the meantime, the sun god, disguised as a Brahmin, approached the sage and tried to stop him. When the sage did not agree, the sun god used his divine power to create an umbrella and sandals and gave them to the sage. Thus, the origin of the first umbrella and sandals came into being. This is why, during the Shraadha in the month of Vaishakha, the donation of umbrellas and sandals began.
कूपरहितं गृहम्

दशमे शतके राजा यशस्करदेवः काश्मीरदेशं पालयति स्म । कदाचित् राजभवनस्य पुरतः प्राणत्यागाय प्रयतमानं सज्जनं आनाय्य कारणम् अपृच्छत् राजा । तदा ज्ञातवान् यत् न्यायाधीशेन अन्याय्यः निर्णयः श्रावितः आसीत् इति । सज्जनः कूपसहितः कश्चन भागः पत्न्यै रक्षित्वा गृहं विक्रीतवान् आसीत् । धनसम्पादनाय अन्यदेशं प्रति गतः यावत् प्रत्यागतः तावता कूपसहितायाः भूमितः पत्नी निष्कासिता आसीत् । ततः राजा न्यायाधीशं, गृहस्य विक्रेतारम्, राजलेखकम् आनाय्य गृहस्य पत्रं परिशील्य ज्ञातवान् यत् राजलेखकः सहस्रं मुद्राः उत्कोचं प्राप्य 'कूपरहितं गृहं' इति पत्रे लिखितवान् इति । राजा कूपभूमिं भवनं च स्वामिने दापयित्वा क्रेतारं धनिकं देशात् निर्वासितं कृतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In the tenth century, King Yashaskara was ruling the Kashmir region. One day, a man who was trying to take his own life was brought before the king and asked him the reason. The king then learned that an unjust decision had been made by the judge. The man had sold everything except a piece of land with a well for his wife to lead a life and had gone to another country to earn money. When he returned, his wife had been evicted from the land. The king then summoned the judge, the seller of the house, and the royal clerk, and upon examining the property documents, discovered that the clerk had received a thousand coins as a bribe and had written ‘house without a well’ in the document. The king then ordered the land with the well and the house to be returned to the rightful owner and exiled the wealthy buyer from the country.
योग्यतापरीक्षा

कस्मिंश्चित् राज्ये नूतनमन्त्रिणः चयनदायित्वं राजा वृद्धाय मन्त्रिणे दत्तवान् । निश्चिते दिने बहवः युवकाः अर्हतापरीक्षार्थं राजभवने उपस्थिताः अभवन् । वृद्धः मन्त्री पेयवितारकरूपेण, कृषकरूपेण च वेषं धृत्वा परीक्षाम् अकरोत् । तत्र एकः एव युवकः चषकसङ्ग्रहणे, पङ्कात् शकटस्य उन्नयने च साहाय्यम् अकरोत् । सः एव योग्यतमः इति विचिन्त्य तमेव नूतनमन्त्रित्वेन चितवान् मन्त्री ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a certain kingdom, the king gave the responsibility of selecting a new minister to an old minister. On the decided day, many young men came to the king's palace to take the eligibility test. The old minister, disguised as a drink server and farmer, conducted the test. One young man helped in collecting cups and lifting a cart from the mud. Considering him the most suitable, the old minister chose him as the new minister.
अनुभोक्तव्यम् एव पापफलम्

चन्द्रनामा चोरः चौर्यकर्मकलाकोविदः एकदा लक्षाधिकानि रूप्यकाणि चोरयित्वा सुरक्षिते स्थले संस्थाप्य निश्चिन्तः अभवत् । तस्य मनःपटले कुलदैवतस्य विष्णोः मूर्तिः उपस्थिता । अतः सः विष्णुमन्दिरं गत्वा समग्रं धनं देवाय अर्पितवान् । ततः तेन विलक्षणः आनन्दः महती तृप्तिः च अनुभूता । मरणानन्तरं यमभटैः सः चित्रगुप्तस्य समीपं नीतः यत्र तस्य पापपुण्यादिविवरणं परिशीलितम् । चित्रगुप्तः अवदत् यत् तस्य चौर्यकर्मणः निमित्तं मासात्मकः नरकवासः दण्डः भवेत् । 'चोरितं धनं भगवते अर्पितम् अतः पापं क्षालितं भवेत्' इति चन्द्रेण उक्ते चित्रगुप्तः अवदत् 'यत् पापम् आचरितं तस्य दण्डः अनिवार्यः । अनन्तरम् एव पुण्यकर्मणः फलम् अनुभूयेत' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Chandra, a thief skilled in the art of theft, once stole a large amount of money and kept it in a safe place. He saw the image of Vishnu, the family deity in his dreams. Therefore, he went to Vishnu's temple and offered all the money to the deity. He experienced immense joy and great satisfaction from this virtuous act. After his death, he was taken by Yama's attendants to Chitragupta, where his sins and merits were reviewed. Chitragupta declared that Chandra would be punished with a month's stay in hell for his theft. When Chandra asked if offering the stolen money to God would cleanse his sin, Chitragupta replied that the punishment for the committed sin was inevitable. Only after serving the punishment would he experience the fruits of his good deed.
नादस्य कारणम्

कृष्णः बाल्ये यदा गृहिण्यः गृहे न स्युः, तदा सः मित्रैः सह प्रतिवेशिगृहं गत्वा नवनीतं चौरयति स्म । एकदा काचित् गोपिका शिक्यायां घण्टिकां बध्नाति । यदा कृष्णः नवनीतं चोरयति तदा घण्टानादः भवेत् इति । परन्तु कृष्णः घण्टिकां दृष्ट्वा ताम् आदिष्टवान् यत् मम स्पर्शे शब्दं न करोतु इति । तथापि, नवनीतं मुखे स्थापनसमये घण्टा उच्चैः शब्दम् अकरोत् । गोपिकायाः आगमनात् पूर्वं सः पलायितवान् । अनन्तरं कृष्णः घण्टिकां 'किमर्थ मम आदेशं न पालितवती' इति पृष्टवान् । तदा घण्टिकया उक्तं यत् नैवेद्यसमये नादोत्पादनं मम धर्मः' इति । ततः कृष्णः हसन् निर्गतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
When Krishna was a child, he would go with his friends to the neighboring houses to steal butter. One day, a gopi tied a bell to the butter pot, so that it would ring when Krishna tried to steal the butter. However, when Krishna saw the bell, he instructed it not to make any sound when he touched it. Despite this, when Krishna put the butter in his mouth, the bell rang loudly. Krishna escaped before the gopi arrived. Later, Krishna asked the bell why it did not obey his command. The bell replied that making a sound during the offering was its duty. Krishna laughed and left.
स्वर्गः नरकं च इहैव

कश्चित् सज्जनः एकदा ग्रामस्य देवालये साधोः प्रवचनं आयोजितवान् यत्र प्रतिदिनं जनाः साधोः प्रवचनं श्रोतुं आगच्छन्ति स्म । एकस्मिन् दिने साधुः स्वर्गनरकयोः विषये सविस्तरं व्याख्यानं कृत्वा यदा अपृच्छत् 'कति जनाः स्वर्गं गन्तुम् इच्छन्ति?’ सर्वे एकस्वरेण 'अहम् अहम्" इति अवदन् । किन्तु एकः बालकः प्रतिस्पन्दं न अकरोत् । पुनः साधुः अपृच्छत् "कति जनाः नरकं गन्तुम् इच्छन्ति?’ सर्वे मौनेन आसन् । साधुः बालकस्य प्रतिस्पन्दं न दृष्ट्वा तम् अपृच्छत्, 'स्वर्गनरकयोः विषये तव प्रतिस्पन्दः किमर्थं नास्ति?" इति । बालकः अवदत् 'अहं अत्रैव जीवितुम् इच्छामि । अहं यत्र भवामि तत्रैव स्वर्गं रचयिष्यामि' तस्य वचनं श्रुत्वा साधुः स्तब्धः अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A gentleman once organized a sage’s lecture in the village temple, where people gathered daily to listen to the sage’s teachings. One day, the sage gave a detailed discourse on heaven and hell and then asked, ‘How many of you want to go to heaven?’. Everyone responded in unison, ‘I do, I do’. However, one boy did not respond. The sage then asked, ‘How many of you want to go to hell?’ Everyone remained silent. The sage, noticing the boy's lack of response, asked him, ‘Why are you not responding about heaven or hell?’. The boy replied, ‘I want to live here itself. Wherever I am, I will create heaven there’. Hearing his words, the sage was stunned.
भक्तिः

काचित् दरिद्रा महिला कृष्णभक्ता आसीत् । रोगग्रस्तस्य पत्युः चिकित्सायैः सर्वं धनं व्ययीकृतम् आसीत् तया । कृष्णजन्माष्टमीदिने विशेषभोजनं सज्जीकरिष्यामि इति पुत्रान् उक्तवती आसीत् । तस्याः दृढविश्वासः आसीत् यत् देवः कमपि मार्गं दर्शयिष्यति इति । वस्तूनि क्रेतुं यदा आपणं गतवती तदा निर्धनां तां महिलां 'देवस्य कृते लिखितं प्रार्थनापत्रं तुलायां स्थापयतु, अहं तद्भारतुल्यानि वस्तूनि ददामि' इति नास्तिकः आपणिकः उपहासम् अकरोत् । आश्चर्यं नाम वस्तुसहितः घटः अधः न गतः एव । यः वास्तविकः भक्तः तस्य रक्षणं भगवान् करोत्येव इति अचिन्तयत् आपणिकः। अनन्तरं देवस्य परमभक्तः अभवत् सः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
There was a poor woman who was a devotee of Krishna. She had spent all her money on her husband's treatment. On the day of Krishna Janmashtami, she told her children that she would prepare a special meal. She had a strong belief that God would show her a way. When she went to the shop to buy items, a non-believer shopkeeper mocked her saying, ‘Place the prayer letter written for God on the scale and I will give you items equivalent to its weight’. To everyone's amazement, the scale with the letter did not go down, even when items were added. The shopkeeper realized that God truly protects those who are sincere devotees. Eventually, he became a true devotee of God.
सहजता

कश्चन बौद्धभिक्षुः उत्तमः कलाकारः सन् बौद्धालयस्य निर्माणविन्यासं करोति स्म । भवनं द्रष्टुम् आगतेन केनचन निरुद्योगिना मुख्यप्रवेशद्वारस्य विन्यासरचनसमये शताधिकानि चित्राणि रचितानि चेदपि सर्वत्र दोषः दृश्यते स्म । कदाचित् एकाकिना भिक्षुणा उपविश्य विन्यासः रचितः । 'अल्पे एव काले अद्भुतं चित्रं कथं रचितं भवता?’ इति पृष्टे भिक्षुः अवदत् 'यावत् अन्यस्य प्रीत्यर्थं कार्यं क्रियते, तावत् अस्माकं कार्यं श्रेष्ठं न भवति । आत्मसन्तोषार्थं कृतं कार्यं भवति श्रेष्ठम्' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A Buddhist monk, who was an excellent artist was designing the layout of a Buddhist temple. A visitor, who was unemployed, saw over a hundred drawings created during the design of the main entrance, yet found faults in all of them. One day, the monk sat alone and created the drwaing. When asked, ‘How did you create such a wonderful drawing in such a short time?’ the monk replied, ‘As long as we do work to please others, our work is not the best. The work done for self-satisfaction is the best’.
त्रयः प्रश्नाः

काशीराज्यस्य राज्ञः मनसि चन्द्रवर्माणं कदाचित् त्रयः प्रश्नाः उत्पन्नाः — उत्तमं कार्यं किम्, उत्तमः पुरुषः कः, उत्तमा वेला च का इति । बहुधा प्रयत्नं कृत्वा अपि तृप्तिकरम् उत्तरं न प्राप्नोत् सः । एकदा सः मृगयार्थम् अरण्यं गतः । विश्रामार्थं सः कञ्चित् आश्रमं प्रविष्टवान् । तत्र संन्यासी तं फलादिदानेन सत्कृतवान् । अचिरात् एकः व्रणितः ग्रामीणः आगतः । संन्यासिना तस्य चिकित्सा कृता । राजा संन्यासिनं प्रश्नानाम् उत्तरं याचितवान् । संन्यासी अवदत् यत् विनालस्यं क्रियमाणं सत्कर्म एव उत्तमं कार्यम्, यः अन्येषां साहाय्यार्थम् उद्युक्तः भवेत् सः उत्तमः पुरुषः, कष्टग्रस्तानां सेवायै व्ययीक्रियते यः समयः सः उत्तमा वेला इति । एतत् उत्तरं श्रुत्वा सन्तुष्टः राजा संन्यासिनं नमस्कृत्य राजधानीं गतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, three questions arose in the mind of the King of Kashi, Chandravarma — what is the best deed, who is the best person, and what is the best time. One day, he went to the forest for hunting. For rest, he entered an ashram where a sage welcomed him with fruits and other offerings. Soon, a wounded villager arrived, and the sage treated him. The king asked the monk for answers to his questions. The sage replied that the best deed is the one performed without laziness, the best person is the one who is eager to help others and the best time is the one spent in serving those in distress. Hearing this answer, the satisfied king bowed to the sage and returned to his capital.
कुलस्य आचारः

कश्चन चातकशिशुः पिपासया पीडितः मातुः समीपं गत्वा अवदत् 'अम्ब ! अहं तटाकजलं पातुम् इच्छामि" । माता तम् अबोधयत् यत् तटाकजलं न पातव्यम्, केवलं मेघजलम् एव पातव्यम् इति अस्माकं कुलस्य आचारः' । चातकशिशुः पिपासां सोढुम् अशक्नुवन् गङ्गाजलं पातुम् गङ्गां प्रति गच्छन् रात्रियापनाय कस्यचित् कृषिकस्य गृहे उशितवान् । तत्र कृषकपुत्रयोः सम्भाषणेन ज्ञातं यत् पुत्रेण कुलस्य आचारः रक्षितः इति । मेघजलम् एव पातव्यम् इत्येषः आचारः मया धिक्कृतः इति चिन्तयन् नीडं प्रत्यागत्य मातरं प्रवृत्तं सर्वम् अवदत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A thirsty young chataka bird went to its mother and said, ‘Mother! I want to drink water from the pond’. The mother explained to him that drinking pond water was not allowed and that only rainwater should be consumed, as it was a tradition of their family. Unable to bear his thirst, the young chataka bird went to the Ganges to drink its water. On the way, he stayed overnight at a farmer's house. Through a conversation with the farmer's son, it was revealed that the son followed the family's tradition. Reflecting on how the tradition of only drinking rainwater was ridiculed by him, the young bird returned to the nest and narrated the entire incident to his mother.
ताः धूमरेखाः

इब्राहिमलोदिः अफगानिस्थानात् भारतं जेतुं आगतः किन्तु तस्य सैन्यम् आसीत् अत्यल्पम् । लोदिः चिन्ताक्रान्तः आसीत् यतः अल्पसैन्ययुक्तेन कथं एतत् सुविशालं मराठासैन्यं जेतुं शक्यम् इति । सः दूरस्थं स्थानं आरुह्य मराठासैन्यशिबिरे अनेकेभ्यः स्थलेभ्यः धूमोत्पत्तिं दृष्टवान् । ज्ञातवान् च यत् मराठासैनिकाः विभिन्नजातीयाः सन्ति, ते विभिन्न पाकशालासु पाकं कुर्वन्ति । हिन्दवः जात्युपजातिभेदान् कारणतः सहभोजनं निषिद्धं मन्यन्ते । तदा लोदिः अवदत् 'ये मनसा विभक्ताः तेषां पराजयः निश्चितः'। ततः, लोदिना यथा चिन्तितं तथैव प्रवृत्तं । ऐक्याभावात् मराठसेना पराजयं प्राप्नोत् । पानिपतयुद्धे तस्य जयः मुस्लिमशासनस्य प्रसारस्य कारणम् अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Ibrahim Lodi came from Afghanistan to conquer India, but his army was very small. Lodi was worried about how he could defeat the vast Maratha army with such a small force. He climbed to a distant place and saw smoke rising from various places in the Maratha army camp. He realized that the Maratha soldiers belonged to different castes and were cooking in separate kitchens. Hindus, due to caste and sub-caste differences, considered it inappropriate to eat together. Lodi then said, ‘Those who are divided in mind are certain to be defeated’. As Lodi had anticipated, this came true. Due to the lack of unity, the Maratha army was defeated. His victory in the Battle of Panipat led to the expansion of Muslim rule.
प्रवचने शक्तिः

काशीनगरे निवसन् कश्चन संन्यासी प्रतिदिनं प्रवचनं करोति स्म । तस्य प्रवचनं श्रोतुं सहस्राधिकाः जनाः आगच्छन्ति स्म । केचन पण्डिताः तस्य प्रवचनं श्रोतुं एकदा आगतवन्तः । ते अवदन् यत् तस्य भाषायां असाधुशब्दाः बहवः सन्ति इति । तथापि, एतत् बहवः जनाः श्रद्धया शृण्वन्ति । प्रवचनस्य शक्तिः का इति पृष्टे संन्यासी अवदत् - 'मम भाषा उत्कृष्टा नास्ति इति सत्यम् । तथापि मम अनुभवः एव मम प्रवचनस्य मुख्या शक्तिः । अहं सरलानि तत्त्वानि एव निरूपयामि' । पण्डिताः तस्य वचनं श्रुत्वा समाहिताः अभवन् । सः संन्यासी अग्रे 'कबीरः' इति विख्यातः अभवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In the city of Kashi, there lived a monk who gave daily preachings. Thousands of people came to listen to his discourses. Once, some scholars came to listen to his preaching. They pointed out that his language contained many improper words. However, many people listened to him with devotion. When asked about the power of his preachings, the monk said, ‘It is true that my language is not excellent. However, my experience is the main strength of my preachings. I explain simple truths’. The scholars, hearing his words, were satisfied. This monk later became famous as 'Kabir’.
मोहजालम्

मोहजाले पतितः प्राणी अविवेकपूर्णं निर्णयं करोति । मोहः जीवनस्य प्रगतिकर्तव्यायोः मार्गम् अवरुणद्धि । तादृशी स्थितिः एव अस्यां कथायां कस्यचित् वणिजः माधवस्य । यद्यपि सः श्रमशीलः निर्वञ्चनः परोपकारी च आसीत् मोहजालकारणेन स्वर्गप्राप्तिम् अपि बहुधा निराकरोति । सः विविधानि जन्मानि प्राप्य अपि विवेकस्तु न प्राप्तवान् । किमर्थम् ? कथम् ? इति इमां स्वारस्यकारीं कथां श्रुत्वा जानन्तु ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A person trapped in the web of delusion makes irrational decisions. Delusion obstructs the path of life's progress and duty. Such is the situation in this story about a merchant named Madhava. Although he was hardworking, honest and benevolent, due to the web of delusion, he often rejected even the attainment of heaven. Despite experiencing various births, he never attained wisdom. Why? How? Listen to this interesting story to find out.
चिरञ्जीविनः

अरण्यवासं कुर्वन्तं धर्मराजं चिरञ्जीवी इति विश्रुतः मार्कण्डेयमहर्षिः धर्मं बोधयन् आसीत् । 'भवादृशः अन्यः चिरञ्जीवी अस्ति वा?’ इति पृष्टे महर्षिः इन्द्रद्युम्ननामकस्य राज्ञः वृत्तान्तं कथयति । सः दानशीलः धर्मपुरुषः राजर्षिः च आसीत् । तेन सहस्रं यज्ञाः कृताः । दानरूपेण प्रदत्तां गवां खुरन्यासैः भूमिः सरोवररूपेण परिणता जाता । बहूनां प्राणिनाम् आश्रयदाता अभवत् । 'राजा इन्द्रद्युम्नः मत्तः श्रेष्ठः । अस्माकं कीर्तिः भूलोके यावत् स्मर्यते तावत् वयं स्वर्गवासम् अनुभोक्तुं शक्नुमः' इति मार्कण्डेयमहर्षिः धर्मराजम् उद्बोधितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
During the exile in the forest, the immortal sage Markandeya was imparting the teachings of dharma to Dharmaraja. When asked, ‘Is there another immortal like you?’, the sage narrated the story of a king named Indradyumna. He was a charitable, righteous person and a royal sage. He performed a thousand yajnas. The land where cows were donated became a lake due to their hoof marks, providing refuge to many living beings. Markandeya Muni enlightened Dharmaraja, saying, ‘King Indradyumna is greater than me. As long as our fame is remembered in this world, we can experience the pleasures of heaven’.
अङ्कुरः एव सारदर्शी

कदाचित् कक्षायाम् अध्यापकः छात्रान् बोधयति यत् कापि सङ्ख्या तयैव सङ्ख्यया भाज्यते चेत् भागलब्धम् एकम् एव भवति । तदा एकः बालकः सन्देहं प्रकटयति यत् शून्यमपि काचन सङ्ख्या । 'शून्यं शून्येन गुणितं चेदपि सङ्कलनं व्यवकलनं च कृतं चेदपि उत्तरं शून्यमेव भवति न तु एकम् । शून्यसङ्ख्यायाः वैचित्र्यम् इदम् इति भाति' इति अवदत् । एतत् श्रुत्वा यद्यपि अन्ये छात्राः परिहसन्ति । किन्तु अध्यापकः 'एषः सामान्यः बालकः न' इति निर्विण्णचेतस्कः अचिन्तयत् । सः एव महागणितज्ञः श्रीनिवासरामानुजमहाशयः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once in a classroom, the teacher was explaining to the students that when a number is divided by itself, the result is always one. At that time, a boy expressed a doubt about zero, saying, ‘When zero is multiplied, added, or subtracted by zero, the result is always zero, not one. It seems that the number zero has a peculiarity’. Upon hearing this, other students laughed. However, the teacher thought to himself, ‘This boy is not ordinary’. That boy later became the great mathematician Srinivasa Ramanujan.
रत्नात् अपि मूल्यवत्

कदाचित् प्रतिदिनं पर्वतस्थं मन्दिरं प्रति गच्छान्त्या महिलया कश्चन मणिः प्राप्तः । आकर्षकम् उत्कृष्टं च तं मणिं स्वसमीपे स्थापितवती । अग्रे केनचित् बुभुक्षितेन पान्थेन भोजनम् अयाचत । भोजनस्वीकारेसमये तेन मणिः दृष्टः, मणिं याचितवान् । प्रतिवचनं किमपि उनुक्त्वा सा मणिः अयच्छत् । एतम् अमूल्यं मणिं सा महिला तृणाय अमन्यत । तस्याः त्यागशीलता नितरां श्रेष्ठा इति चिन्तयन् सः महिलायाः समीपं गत्वा 'तादृशाः गुणाः मयि अपि भवन्तु' इति आशीर्वादं अयाचत ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a woman who visited a temple on the hill every day found a precious and attractive gem. She kept the gem with her. Later, a hungry traveler asked her for food. While accepting the food, he saw the gem and requested it from her. Without saying anything in response, she gave him the gem. She considered the priceless gem as a mere straw. The traveler, deeply moved by her selflessness, went back to her and asked for a blessing, saying, ‘May I also possess such qualities’.
कटुवचनं न युक्तम्

कस्यचित् मठस्य व्यवस्थापकः कञ्चित् युवकं चन्दनस्य उद्घर्षणं क्रियताम् इति आदिशत् । प्रतिवचनं किमपि अनुक्त्वा सः उद्घर्षणं कुर्वन् रामनामजपम् अकरोत् । किञ्चित् कालानन्तरम् अज्ञाततया अग्निसूक्तपठनम् आरब्धम् । तावता चन्दनलेपः सिद्धः आसीत् । वेदज्ञाः तद् लिप्तवन्तः, किन्तु तेषां देहे तापः अभवत् । व्यवस्थापकः युवकं क्षमां प्रार्थितवान्, युवकः वरुणसूक्तम् अपठत् । ततः वेदज्ञाः शीतलताम् अनुभूतवन्तः । एषः युवकः 'राघवेन्द्राचार्यः' इति ख्यातः अभवत्।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
The manager of a certain monastery instructed a young man to grind sandalwood. Without saying anything in response, he began the grinding while chanting the name of Lord Rama. After a while, he unknowingly started reciting the Agni Suktam. By the time the sandalwood paste was ready, the scholars who applied it felt heat on their bodies. The manager asked the young man for forgiveness and the young man recited the Varuna Suktam. Then, the scholars experienced a cooling effect. This young man became famous as 'Raghavendra Swami'.
तल्लीनता

कस्मिंश्चित् ग्रामे एकः विद्यालयः आसीत्, यत्र गणितविषयस्य अध्यापकः बहुकष्टं सूत्रं छात्रेभ्यः अयच्छत् । विद्यालयात् बहिः मङ्गलवाद्यध्वनिं श्रुत्वा अध्यापकः कञ्चित् छात्रं घटनां ज्ञातुम् प्रेषयति । छात्रः प्रत्यागत्य कथितवान् यत् महाराजः ग्रामं प्रति आगतः इति। अन्ये छात्राः महाराजं द्रष्टुम् इच्छन्तः अध्यापकात् अनुमतिं प्राप्तवन्तः । सर्वे छात्राः महाराजं द्र्ष्टुं गतवन्तः । कक्ष्यायां केवलं एकः छात्रः गणितसमस्यायाः परिहारकार्यं कुर्वन् आसीत् । अध्यापकः तस्य निकटे गत्वा कारणं पृष्टवान्, तदा छात्रः 'गणितसूत्रसमस्यापरिहारे मग्नः अस्मि' इति प्रत्युत्तरं अयच्छत् । तस्य वचनं श्रुत्वा अध्यापकः महत् आश्चर्यं प्राप्नोत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a certain village, there was a school where the mathematics teacher gave a difficult problem to the students. Upon hearing the sound of drums outside the school, the teacher sent a student to find out what was happening. The student returned and informed that the king had arrived in the village. The other students, eager to see the king, sought permission from the teacher and went to see him. Only one student remained in the classroom, working on the math problem. The teacher approached him and asked for the reason. The student replied, ‘I am engrossed in solving the math problem’. Hearing this, the teacher was greatly astonished.
आज्ञापालकः शिष्यः

समर्थरामदासस्य गुरुकुले अम्बादासः नाम कश्चन शिष्यः आसीत् यस्य अप्रतिमा गुरुभक्तिः आसीत् । अतः एव रामदासस्य विशेषप्रीतिः असीत् तस्मिन् । किन्तु अन्ये शिष्याः एतत् न सहन्ते स्म । कदाचित् रामदासः अम्बादासं बिल्ववृक्षस्य शाखां कर्तयितुम् अवदत् । अम्बादासः गुरोः आज्ञाम् अनुसृत्य, तद्वृक्षस्य शाखां कर्तयितुम् आरूढवान् । भाराधिक्यात् शाखा छिन्ना जाता । सः कूपे अपतत्। पतनसमये श्रीरामस्य स्मरणं अकरोत् । कूपे तु भगवान् श्रीरामः दृष्टः । अन्ये शिष्याः कूपे पतितं तं दृष्ट्वा रामदासं गृहीत्वा आगतवन्तः । सहपाठिभिः प्रेषितायाः रज्ज्वाः साहाय्येन उपरि आगतवन्तम् अम्बादासं आलिङ्ग्य अवदत् - 'वत्स! आज्ञपालकः शिष्यः भवान् । इतः परं भवतः नाम 'कल्याणः' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In the gurukul of Samarth Ramdas, there was a disciple named Ambadas who had absolute dedication to his guru. Thus, Ramdas had special affection for him. However, the other disciples could not tolerate this. One day, Ramdas instructed Ambadas to cut a branch of a bilva tree. Following his guru's command, Ambadas climbed the tree to cut the branch. Due to his weight, the branch broke and he fell into a well. As he fell, he remembered Lord Shri Ram and saw Lord Shri Ram in the well. With the help of a rope sent by his companions, Ambadas came up and embraced Ramdas, who said, "Child, you are a disciple who follows orders. From now on, your name will be 'Kalyan'.
परिवर्तनम्

अमरावतीनगरे कस्मिंश्चित् आश्रमे बहवः शिष्याः अध्ययनं कुर्वन्ति स्म । एकः शिष्यः चौर्याभ्यासे लिप्तः आसीत् । अन्यैः शिष्यैः सः द्विवारं चौर्यसमये गृहीतः । तदा सर्वे तं बहिष्कर्तुं गुरुं प्रार्थितवन्तः । किन्तु गुरुः तस्य बहिष्करणं न अनुमोदितवान् । 'एषः आश्रमात् बहिष्कृतः चेत् को वा एतम् आहूय विद्यां बोधयेत् ?’ इति अवदत् । एतानि वचनानि श्रुत्वा चोरशिष्यस्य मनः परिवृत्तम् । सः गुरोः पादौ गृहीत्वा अश्रुधारया क्षालितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In the city of Amaravati, there was an ashram where many disciples studied. One of the disciples was involved in theft. He was caught stealing twice by the other disciples. They all requested the guru to expel him from the ashram. However, the guru did not approve of his expulsion. He said, "If he is expelled from the ashram, who will call him and teach him?" Hearing these words, the thief disciple's mind changed and held the guru's feet.
भगवतः कार्ये हस्तक्षेपः

कश्चन कृषिकः महादेवभक्तः आसीत् । तस्य ज्येष्ठा पुत्री कृषिकाय, कनिष्ठा पुत्री कुम्भकाराय च दत्ता तेन । सः यदा ज्येष्ठपुत्र्याः गृहम् अगच्छत्, तदा पुत्र्या वृष्टेः प्रार्थनां कर्तुम् उक्तम् । तदनन्तरं सः कनिष्ठपुत्र्याः गृहम् गतवान् । कनिष्ठा तु पितरं वृष्टिः न भवेत् इति प्रार्थनां कर्तुं प्रार्थयति । तयोः अपेक्षयोः परस्परविरोधे सति सः कृषिकः गुरोः समीपं गत्वा मार्गम् अपृच्छत् । गुरुः तं लोकहितं मनसि निधाय प्रार्थनां कर्तुम् उपदिष्टवान् । ततः सः कृषिकः निष्कल्मषबुद्धया भगवन्तम् उद्दिश्य प्रार्थनां कृतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once there was a farmer who was a devotee of Lord Mahadev. He had given his elder daughter in marriage to a farmer, and his younger daughter to a potter. When he visited his elder daughter, she requested him to pray for rain. Later, when he visited his younger daughter, she requested him to pray that it does not rain. Faced with these contradictory requests, the farmer sought the advice of his Guru. The Guru, considering the welfare of everyone, instructed him to pray with a pure heart to the Lord. Following this advice, the farmer prayed to the Lord with a clear conscience.
योग्यः उत्तराधिकारी

कस्यचित् राज्यस्य महाराजस्य त्रयः पुत्राः आसन् । तेषु कस्मै देयम् इति प्रश्ने मन्त्रिणा सूचितं यत् अपत्यानि परीक्षितव्यानि इति । अपरस्मिन् दिने पुत्रान् आहूय शतं रूप्यकाणि दत्त्वा सायङ्कालाभ्यन्तरे स्वप्रासादः पूरणीयः इति अवदत् राजा । प्रथमः पुत्रः, तैः रूप्यकैः इष्टानि वस्तूनि क्रीतवान् । द्वितीयः पुत्रः पितुः आज्ञा पालनीया एव इति धिया धूल्या प्रासादम् अपूरयत् । तृतीयः पुत्रः चतुरः आसीत् । सः केन प्रासादं पूरितवान् यत् दृष्ट्वा राजा सः एव राज्यस्य उत्तराधिकारी भवितुम् अर्हति इति निश्चिनोति ? इति सर्वं कथां श्रुत्वा जानन्तु ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A king of a certain kingdom had three sons. When the question of who should inherit the kingdom arose, the minister suggested that the sons should be tested. The next day, the king summoned his sons and gave each of them a hundred silver coins, instructing them to fill the royal palace by the evening. The first son bought various desirable items with the coins. The second son, thinking that the father's command must be obeyed, filled the palace with dust. The third son was clever. What did he fill the palace with that made the king decide that he was the one worthy of being the successor to the kingdom? Listen to the entire story to find out".
सुहृदयः महाशयः

कश्चित् आजीविकाम् अन्विष्यन् ग्रामतः मुम्बापुरीम् आगत्य श्रमिकैः सम्मिल्य कस्याञ्चित् निर्माणशालायां कार्यं करोति स्म। स्वकीयधारणाय अपेक्षितं धनं स्वसमीपे संरक्ष्य शेषं ग्रामे निवसन्त्यै मात्रे प्रेषयति स्म । कदाचित् सः शतरूप्यकाणि मात्रे प्रेषयितुम् इच्छन् एकं संक्षिप्तं लखं विलिख्य रूप्यकैः सह पत्रम् एकस्मिन् पुटके निधाय गृहगमनाय लोकयानम् आरूढवान् । लेखेन आर्जितद्रव्येण च सहितं पुटकं केनापि चातुर्येण चोरितम् आसीत् । किन्तु यः तं धनं चोरितवान् सः पत्रं पठित्वा द्रुतहृदयः जातः । सप्तानां दिनानाम् अनन्तरं शतरूप्यकैः सह मातुः चिकित्सायै सहस्ररूप्यकाणि अपि प्रेषितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A man searching for a livelihood came to Mumbai from a village and started working in a construction site among laborers. He saved the money he needed for his expenses and sent the rest to his mother residing in the village. Once, wishing to send a hundred rupees to his mother, he wrote a brief letter and placed it with the money in a small pouch, then boarded a bus to go home. The pouch containing the letter and the earned money was cleverly stolen by someone. However, the thief's heart melted after reading the letter. Seven days later, in addition to sending a hundred rupees, the thief also sent a thousand rupees for the mother's treatment."
सो Sपि अहमेव

गोस्वामी तुलसीदासः यदा जगन्नाथस्य दर्शनं कर्तुं गतवान् तदा तस्य हस्तपादविहीनां काष्ठमयीं मूर्तिं दृष्ट्वा निराशतां प्राप्तवान् । नीलाम्बुदश्यामरूपस्य देवस्य दर्शनम् इच्छन् भगवतः प्रार्थनायां निरतः जातः । दिनद्वयम् अन्नं जलं च विना तेन एवमेव विलपनं कृतम् । तावता कश्चित् बालकः जगन्नाथस्य प्रसादं तुलसीदासाय दत्त्वा - 'अहमेव रामः । जगन्नथरूपमपि ममैव' इति वदति । भक्त्या प्रसादं सेवित्वा अनन्तरदिने यदा पुनरपि मदिरं गतवान् तदा तेन जगन्नाथ-बलभद्र-सुभद्राणां स्थाने राम-लक्ष्मण-जानक्यः दृष्टाः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
When Goswami Tulsidas went to see Lord Jagannath, he felt disheartened upon seeing the wooden idol without hands and feet. Desiring a vision of the dark-blue colored deity, he immersed himself in prayer. For two days, he remained in lamentation without food or water. Then, a boy gave him Jagannath's prasad and said, 'I am indeed Rama. The form of Jagannath is also mine.' Having partaken of the prasad with devotion, when Tulsidas went to the temple again the next day, he saw Rama, Lakshmana, and Sita in place of Jagannath, Balabhadra, and Subhadra."
कर्तव्यपरायणता

कदाचित् पूणास्थेन केनचित् विद्यालयेन महादेवगोविन्दरानडेवर्यः मुख्यातिथित्वेन निमन्त्रितः आसीत् । जनसम्मर्दस्य निवारणाय कार्यक्रमे निमन्त्रणपत्रेण सह आगतवतामेव प्रवेशः इति निश्चितम् आसीत् । तस्याः व्यवस्थायाः निर्वहणाय नियुक्तः कश्चन स्वयंसेवकः रानडेवर्यम् अपि विना आमन्त्रणपत्रम् अन्तः प्रवेष्टुम् न अनुमतवान् । तावता कश्चन व्यवस्थापकः कुतश्चित् पत्रमेकं रानडेवर्यस्य हस्ते स्थापितवान् । तस्य स्वयंसेवकस्य कर्तव्यनिष्ठाम् अभिनन्दन् तस्य स्कन्धे हस्तं स्थापितवान् रानडेवर्यः।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
This story beautifully illustrates the principles of duty and respect. Once, Mahadev Govind Ranade was invited as the chief guest by a school in Pune. To avoid overcrowding, it was decided that only those who had an invitation card would be allowed to enter the event. A volunteer appointed to manage this arrangement did not allow Ranade to enter without an invitation card. Meanwhile, an organizer placed an invitation card in Ranade's hand from somewhere. Appreciating the volunteer's sense of duty, Ranade placed his hand on the volunteer's shoulder in commendation."
अपूर्वं भिक्षापात्रम्

प्रातः प्रथमं राजगृहं प्रविष्टवते भिक्षुकाय सुवर्णमुद्राः, तदनन्तरं आगतेभ्यः भिक्षुकेभ्यः रजतमुद्राः दीयन्ते स्म भोजमहाराजस्य शासनकाले । एकस्मिन् दिने अगवते भिक्षुकाय राज्ञा दत्ताभिः सुवर्णमुद्राभिः लघु भिक्षापात्रं पूर्णं न अभवत् । एतेन राज्ञा ज्ञातं यत् आगतः भिक्षुकः सामान्यः न, अपि च परीक्षार्थमेव आगतः इति । अतः तं पादस्पर्शपूर्वकं नमस्कृत्य तत् पात्रं केन निर्मितमिति पृष्टवान् । तदा हसन् सः भिक्षुकः कानिचन हितवचनानि उक्तवान् । तत् श्रुत्वा राजा वदति - 'जीवने भवान् प्रथमः जनः यः मां सन्तोषस्य अर्थं बोधितवान् । भवान् मम ज्ञानचक्षुषी उन्मीलितवान् । धन्योऽस्मि' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
"In the reign of King Bhoja, the first beggar to enter the royal palace in the morning would receive gold coins, and subsequent beggars would be given silver coins. One day, the small begging bowl of a beggar who arrived first did not fill up despite the king's gift of gold coins. From this, the king realized that the beggar was not an ordinary person but had come to test him. Therefore, the king bowed down and respectfully touched the feet of the beggar, asking who had made the bowl. Smiling, the beggar spoke some kind words. Hearing this, the king said, 'In my life, you are the first person who has taught me the meaning of contentment. You have opened my eyes of wisdom. I am grateful.'
श्रमात् ऋते प्राप्तं न एष्टव्यम्

'श्रमं विना निश्शुल्कं यत् प्राप्येत तत् न स्वीकरणीयम् । भगवान् हस्तपादं यत् दत्तवान् तस्य उपयोगेन जीवनं चिन्तनीयं, न तु निश्शुल्कं प्राप्यमाणस्य स्वीकरणे प्रवृत्तिः दर्शनीया' इति मातुः वचनानुसारं काचित् बालिका गुजरातप्रदेशे रविशङ्करमहाराजेन वितीर्यमाणं गुडं न स्वीकृतवती । बालिकायाः वचनम् आश्चर्येण शृण्वन् रविशङ्करः बालिकया सह गृहं गत्वा स्वाभिमानपाठं बोधितवतीं मातरं दृष्ट्वा नमस्कृतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
"Anything that is obtained without effort and free of cost should not be accepted. The life gifted to us by God, along with our hands and feet, should be used wisely, and not in accepting something for free," said a mother to her daughter. Following these words, a girl from Gujarat refused the jaggery being distributed by the great Ravishankar Maharaj. Astonished by the girl's words, Ravishankar went to her home, where he saw the mother who had imparted this lesson of self-respect to her daughter, and he bowed in respect.
अदृष्टदेवता

चीनादेशे शिष्योकिनामकस्य कस्यचित् युवकस्य स्वप्ने काचित् देवी आगत्य - ‘'हवाङ्गो' नद्याः तीरे कस्माच्चित् प्रभूतं सुवर्णं लप्स्यते' इति अवदत् । अपरदिने आदिनं प्रतीक्षायां कृतायामपि शिष्योकिना किमपि न प्राप्तम् । पुनः देव्या उक्ते सति सः गत्वा आदिनं प्रतीक्षां कृतवान् किन्तु किमपि न लब्धम् । यदा ततः निर्गन्तुम् उद्यतः तत्रैव विद्यमानः शाकविक्रेता तस्य आगमनस्य कारणं पृच्छति । स्वप्नवृतान्तं यदा अश्रावयत् शिष्योकिः तदा सः हसन् 'एतादृशेषु विषयेषु मा विश्वसितु। मम स्वप्ने अपि देवी आगत्य शिष्योकिनामकस्य गृहस्य पुरतः स्थितस्य वृक्षस्य अधः प्रभूतं सुवर्णम् अस्ति' इति अवदत् । अग्रे किं जातमिति भवन्तः एव ऊहां कर्तुं शक्नुवन्ति खलु ?
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In China, a young man named Shisyokin had a dream in which a goddess appeared and told him that he would find a large amount of gold on the banks of the "Hwang Ho" river. The next day, despite waiting all day, Shisyokin found nothing. When the goddess appeared again in his dream, he went and waited again, but still found nothing. When he was about to leave, a vegetable seller there asked him why he had come. When Shisyokin narrated his dream, the seller laughed and said, "Do not believe in such things. In my dream, too, the goddess came and said that there is a large amount of gold under the tree in front of a house belonging to a man named Shisyokin." Can you guess what happened next?
शिष्टाचारः न त्याज्यः

कदाचित् चरकाचार्यः शिष्यैः सह ग्रामप्रदेशे सञ्चरन् कस्यचित् कृषिक्षेत्रे एकम् अपूर्वं सस्यम् अपश्यत् । कश्चित् शिष्यः उत्साहेन पर्णकाण्डमूलानां सङ्ग्रहणाय यदा उद्यतः तदा चरकाचार्यः तं निवार्य सस्यादीनां सङ्ग्रहाय क्षेत्रस्वामिनः अनुज्ञा प्राप्तव्या इति अवदत् । लोकोपकराय सस्यसङ्ग्रहणाय कस्यापि अनुज्ञा प्राप्तव्या नास्ति इति राजाज्ञा अस्ति खलु इति शिष्येण उक्ते अचार्यः वदति - ‘राजाज्ञा अन्या, शिष्टाचारः अन्यः । अनुज्ञां विना अन्याधीनस्य वस्तुनः स्वीकारः अनुचितः इति तु शिष्टाचारः' इत्यादिभिः वचनैः अस्माकं शिष्टाचारः व्यवहारः च कथं भवेदिति बोधयति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, Charaka, the great sage, was traveling with his disciples in a rural area when they saw an extraordinary plant in a farmer's field. One of the disciples, eager to collect the leaves, stems, and roots, was stopped by Charaka, who said that permission must be obtained from the owner of the field before collecting the plants. When the disciple mentioned that there was a royal order that no permission was needed for collecting plants for the benefit of the people, the teacher explained, "Royal orders are one thing, but proper conduct is another. Accepting something belonging to someone else without permission is improper conduct." With these words, he taught how our conduct and behavior should be governed by ethical principles.
पुण्यस्य फलम्

कदाचित् समुद्रे झञ्झावातप्रहारं प्राप्तायाः महानौकायाः जनान् रक्षितुम् कश्चित् युवकः मातरम् अनुज्ञा याचते । षड्भ्यः वर्षेभ्यः पूर्वं समुद्रप्रयाणाय निर्गतः तस्य पतिः न प्रत्यागतः इति कारणतः पुत्रं कथं प्रेषयामि इति चिन्तयति माता । किन्तु सः कथञ्चित् मातरं समाधाय अनुज्ञां प्राप्य च चातुर्येण नौकां चालयन् महानौकासमीपं गत्वा तत्रत्यान् सर्वान् तीरं प्रापयत् सः । तीरं प्रापितेषु जनेषु तस्य पिता अपि अन्यतमः । पित्रा सह आगतः पुत्रः मातरम् अवदत् - ‘भवत्या पुण्यकार्याय अनुज्ञा दत्ता अतः पिता प्रतिप्राप्तः' इति । सः एव बालः अब्राहमलिङ्कननामा भाविनि काले जगद्विख्यातः जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a young man sought his mother's permission to save the people of a large boat that was struck by a storm at sea. Six years earlier, his father had gone on a sea voyage and had not returned. The mother, worried, thought about how she could send her son. However, the young man somehow consoled his mother, obtained her permission, and skillfully navigated the boat, reaching the large boat and bringing all the people to shore. Among those brought to shore was his father. The son, who came back with his father, told his mother, "Because you gave permission for a noble deed, father has returned." That boy, named Abraham Lincoln, later became world-renowned.
भवता कति प्रहाराः प्राप्येरन् ?

कस्मिंन्श्चित् प्रासादे काचित् सेविका राज्ञः शय्यागृहस्य स्वच्छतासमये राज्ञः मृदुलां स्थूलां शय्यां दृष्ट्वा शयनसुखानुभवेच्छया शय्याम् आरूढवती । महान्तं हितानुभवे प्राप्ते अचिरात् एव तया निद्रा प्राप्ता । अल्पे एव काले राजा राज्ञी च तत्र आगतौ । शयानां सेविकां दृष्ट्वा राज्ञः कोपः नितरां प्रवृद्धः । राजा कशाम् आनाय्य प्राहारम् आरब्धवान् । सेविका हसितुम् आरब्धवती । किमर्थम् अयं व्यवहारः इति पृष्टे सेविकया दत्तेन उत्तरेण राज्ञः कर्तव्यताबुद्धिः जागृता भवति । किं तत् उत्तरम् इति कथां श्रुत्वा ज्ञास्यामः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a certain palace, a maid, while cleaning the king's bedroom, saw the soft and luxurious bed and desired to experience its comfort. She climbed onto the bed and soon fell asleep, enjoying its great comfort. Shortly after, the king and queen arrived there. Seeing the maid sleeping, the king's anger greatly increased. The king fetched a whip and began to strike. The maid began to laugh. When asked why she was laughing, the answer given by the maid awakened the king's sense of duty. What was that answer? Let us listen to the story to know.
रक्षणीयः कार्योत्साहः

साधारणतया ज्येष्ठैः चिन्त्यते यत् अपूर्वा सिद्धि केवलं तरुणैः एव प्राप्तुं शक्या, वयोज्येष्ठाः किं वा कुर्युः इति । तरुणाः चिन्तयन्ति यत् ज्येष्ठानां जीवनानुभवः विवेचनशक्तिः च अपारा । अतः तैः एव विशिष्टा सिद्धिः सम्पादयितुं शक्या इति । कथायाम् अस्यां कश्चन प्रवचनकारः वदति यत् - ‘वस्तुतः दैहिकवयसः, सिद्धेः च न विशेषसम्बन्धः । केचन तारुण्ये एव अनासक्तिनाशं प्राप्य निरुत्साहाः भवन्ति । अन्ये केचन वार्धक्ये अपि उत्साहं परिरक्षन्ति । अतः कार्योत्साहः एव सिद्धेः कारणं, न तु वयः' ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Generally, elders think that unprecedented achievements can only be attained by the young, and wonder what the elderly can do. The young think that the life experience and discerning power of the elders are immense, and thus, only they can accomplish unique achievements. In this story, a preacher says, "In truth, there is no special connection between physical age and achievement. Some people, even in their youth, become dispassionate and lose enthusiasm. Others, even in old age, maintain their enthusiasm. Therefore, enthusiasm for work is the cause of achievement, not age."
उत्तङ्कमेघाः

कुरुक्षेत्रयुद्धानन्तरं द्वारकां प्रति प्रस्थितेन श्रीकृष्णेन मार्गे महर्षिः उत्तङ्कः मिलितः । वादविवादयोः अनन्तरं मुनिः भगवतः यथार्थं स्वरूपं ज्ञात्वा विश्वरूपं दर्शयितुं प्रार्थयते । विश्वरूपं दृष्टवान् हृष्टः च मुनिः कृष्णं स्तोत्रैः तोषयति । कृष्णः 'वरं याच' इति यदा वदति तदा मुनिः 'अस्यां मरुभूमौ यदा अहम् अपेक्षां कुर्यां तदा जलं प्रत्यक्षीभवतु' इति वदति । कृष्णस्य वाक्यानुसारम् इदानीमपि उत्तङ्कमुनिः तृषार्तान् जनान् मरुभूमौ तर्पयितुं मेघान् प्रार्थयते । ते एव मेघाः 'उत्तङ्कमेघाः' इति ख्यातिं गताः । ते मेघाः जलप्रदानेन जनान् हर्षयन्ति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
After the Kurukshetra War, when Sri Krishna was on his way to Dwarka, he met the sage Uttanka on the way. After a debate, the sage, realizing the true form of the Lord, requested to see his universal form. Delighted upon seeing the universal form, the sage praised Krishna with hymns. When Krishna asked him to request a boon, the sage said, "In this desert, whenever I am in need, may water appear." As per Krishna's words, even now, Sage Uttanka prays to the clouds to quench the thirst of the people in the desert. Those very clouds became known as 'Uttanka clouds.' These clouds bring joy to the people by providing water.
भगवति विश्वासः

सद्योविवाहितः युवकः पत्न्या सह यदा समुद्रयात्रां कुर्वन्नासीत् तदा हठात् झञ्झावातः समुत्पन्नः । सर्वे प्रयाणिकाः भीतवन्तः देवं रक्षणार्थं प्रार्थितवन्तः च । किन्तु सः युवकः निश्चिन्ततया उपविष्टः आसीत् । तं दृष्ट्वा पत्नी 'कथं निश्चिन्ततया तिष्ठति?’ इति पृच्छति । झटिति सः उत्थाय कोषात् खड्गम् आकृष्य पत्न्याः शिरसः उपरि गृहीत्वा पृच्छति भवती भीता वा इति । 'किमर्थं भीतिः ? भवान् आत्मीयः। कदापि मम प्राणहरणं कर्तुं न अर्हति' इति पत्नी वदति । तदा युवकः वदति -'भगवान् मम आत्मीयः । अस्मान् सर्वान् रक्षिष्यति इति विश्वासः अस्ति । अतः निश्चिन्तः अस्मि' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A newly married young man was on a sea voyage with his wife when a sudden storm arose. All the passengers were frightened and prayed to God for protection. However, the young man sat calmly. Seeing this, his wife asked, "How can you remain so calm?" Quickly, the man stood up, drew a sword from his sheath, and held it above his wife's head, asking if she was afraid. She replied, "Why should I be afraid? You are my beloved. You would never harm me." Then the young man said, "God is my beloved. I have faith that He will protect us all. Therefore, I am calm."